SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ० ६५५ ।। **** से एगइओ अनयरं संखडि आसित्ता पिषित्ता हडिज्ज वा वमिज वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा केवली बूया आयाणमेयं ॥ सू० १४ ॥ इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिधायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुडं पाउ भो वइमिस्स हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिजा तमेव उवस्सयं संमिस्सीभावमावज्जिज्जा, अन्नमणे वा से मत्तं विप्परियासियभूए इत्थिविग्गहे वा किलीये वा तं भिक्खु उवसंकमित्त बूया - आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कहु रहस्सियं मेहुणधम्मपरियारणाप आउट्टामो, तं चेवेगईओ सातिज्जिज्जा - अकरणीज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविज्ज(माणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखपिडियाए नो अभिसंधारिजा गमणाए । सू० १५ ॥ स भिक्षुः 'एकदा ' कदाचिद् एकचरो वा 'अन्यतरां' काश्चित्पुरःसङ्घडिं पश्चात्सङ्घडि वा 'सङ्घडि ' मिति सङ्घडि - भक्तम् 'आस्वाद्य' शुक्ला तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृद्धयाऽऽहारितं सत् 'छड्डु ज्ज वा' छर्दि विदध्यात् कदाचिचा परिणतं सद्विशुचिकां कुर्यात्, अन्यतरो वा रोगः- कुष्ठ। दकः आतङ्कस्त्वा शुजीवितापहारी ।। ६५५ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy