________________
श्रीआचारावृत्तिः शीलावा.)
श्रुतः३, चूलिका
उद्देशक
महाद्वाराः कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थ वा व्यत्ययं कुर्यात, तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छिया छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात, संस्तारकं वा संस्तारयेत्, गहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषा-साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो' (एस खलु भगवया मीसज्जाए)त्ति निग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरतितस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडि विज्ञाय सा पुरःसङ्खडिः पश्चात्सङ्खडिर्वा भवेत्, जातनामकरणविवाहादिका पुरःसङ्खडिः तथा मृतकसङ्खडिः पश्चात्सङ्खडिरिति, यदिवा पुर:- अग्रतः सङ्खडिर्भविष्यति अतोऽनागतमेव यायात, वसतिं वा गृहस्थः संस्कुर्यात्, वृत्ता वा सङ्खडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सो सङ्खडिं सङ्खडिप्रतिज्ञया 'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य मिक्षोः सामग्र्यं-सम्पूर्णता मिक्षमावस्य यत्सर्वथा सङ्खडिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः ॥ २-१-१-२॥
.. ॥ अथ प्रथमपिण्डैषणाध्ययने तृतीयोःशकः ॥ ___ उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तगेद्देशके दोषसंभवात्सङ्खडिगमनं निषिद्ध, प्रकारान्तरेणापि तद्गतानेव दोषानाह- .
॥५४॥