________________
तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-प्राधाकर्म वा औद्देशिक वा मिश्रजातं वा क्रांतकृतं वा उद्यतकं वा आच्छेद्यं । वा अनिसृष्टम (टं वाऽ) पाहृतमि (तं वेति,) एतेषां दोषाणामन्यतम दोषदुष्टं भुञ्जोत, म हि प्रकरण कतैवमभिसंधारयेत्-यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन ६ नचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि सोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीते ति । किञ्च-म डिनिमितमागग्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह
अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्य हरियाणि छिदिय छिंदिय दालिय दालिय संथारगं संथारिज्जा, एस विलुगयामो सिज्जाए (एस खलु भगवया मोसज्जाए), तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडि वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ४। एयं खल तस्स भिक्खुस्स जाव
सया जर ५ । त्तिबेमि ॥ सू. १३ ॥ पिण्डैषणाध्ययने द्वितीयः ॥२-१-१-२॥ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात् तत्रासौ साधुप्रतिज्ञया क्षद्रद्वारा:-सङ्कटद्वाराः सत्यस्ता
॥
५३॥