________________
गावृत्तिः
܀
܀܀
अणिसिह वा अभिहडं वा आहह दिल्जमाणं भुजिज्जा ३ ॥ भीआचा
श्रुतस्कं. २ स भिक्षः 'पर' प्रकणार्द्धयोजनमात्रे क्षेत्र संखण्डयन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्ता ज्ञात्वा तत्प्रतिज्ञया
चूलिका० १ 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनमेषु परिपाटथा पूर्वप्रवृत्तं गमनं श्रीलङ्का.)
पिण्डैष.. तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तदर्शयितुमाह
उद्देशक स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि सङ्घडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत १-'अनाद्रियमाणः सङ्कडिमनादरयन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्खडिः स्यातत्र न गन्तव्यमिति, क चासौ स्यादिति दर्शयति, तद्यथा-पामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिान् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कट-कुनगर, सर्वतोऽर्द्धयोजनात्परेण स्थितग्राम मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा-ताम्रादेरुत्पत्तिस्थानं, द्रोणमुखं-यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्घडि
प्रतिज्ञया न गमनम् 'अभिसंधार येव' न पर्यालोचयेत् , किमिति !, यतः केवली ब्रयात् 'आदानमेतत्' कर्मोपादानहै मेतदिति, पाठान्तरं वा 'आययणमेयंति आयतनं-स्थानमेतदोषाणां यत्सङ्घडीगमनमिति, कथं दोषाणामायतनमिति am
॥६॥२॥ दर्शयति-'संखर्डि संखडिपडियाए'त्ति, या या सङ्खडिस्तां ताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे
܀
܀
܀܀
܀
܀܀
܀
܀܀