SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तिया भिक्खु" चि, एतद्वयत्ययेन ग्राह्यमाह-अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ समिक्षुः पुनरेवं जानीयात, तद्यथा--'पुरुषान्तरकृतम्' अन्यार्थ कृतं बहिर्निर्मतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लामे सति प्रतिगलीयात, इदमुक्त भवति-अविशोधि कोटियथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कन्पत इति २॥ विशुद्धिकोटिमधिकृत्याह-- से भिक्ख वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए पविसिउकामे से जार पुण कुलाई जाणिज्जा-इमेसु खल कुलेसु निइए पिंडे दिज्जा अग्गपिंडे दिज्जा नियए भाए विज्जड नियए अवड्डमाए दिज्जह, तहप्पगाराई कुलाई निइयाइ' निउमाणाईनो भत्ताए वा पाणाए वा पविसिज्ज वा निक्वमिज्ज वा १॥ एय खल तस्स भिक्खस्स भिक्रवणीए वा सामग्गियं जं सव्वहिं समिए सहिए सया जए सिमि २॥ सू०९॥ पिण्डैषणाध्ययन आयोद्देशकः॥२-1-1-२॥ समिक्षविद्गृहपतिकुल प्रवेष्टुकामः से-तच्छन्दार्थे स च व.क्यार्थोपन्यासा:, यानि पुनरेवभूतानि कुलानि जानीयात , तद्यथा-इमेषु कुलेषु 'खल' वाक्यालङ्कारे नित्यं प्रतिदिनं 'पिण्ड' पोषो दीयते, तथा अग्रपिण्ड:शान्योदनादेः प्रथममुद्धृत्य मिक्षार्थ व्यवस्थाप्यते सोऽपिण्डो नित्यं भाग:-अर्धपोषो दीयते, तथा नित्यमुपार्द्धभाग:पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदान युक्तानि नित्यदानादेव 'निहउमाणाइ'न्ति नित्यम् ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy