SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ भवे समारम्भो। आरंभो उद्दवओ.सुखनयाणं तु सब्वेसिं॥१॥" इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्मादि कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा 'क्रीत' मृन्यगृहीतं 'पामिच्चं' उच्छिन्त्रक 'आच्छेद्य' परस्मार्बलादाच्छिन्नम् 'अणिसिह'ति 'अनिसृष्टं' तत्स्वामिनाऽनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृदस्थेनानीतं, तदेवंभृतं क्रीताद्याहृत्य 'चेएइ'त्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिग होता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टं यो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा--तथा तेनैव दात्रा कृतं, तथा गृहान्निर्गतमनिर्गतं वा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभुक्तमपरिभुक्तं वा, तथा स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । । एतच्च प्रथमचरमतीर्थकृतोरकम्पनीयः मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्य । कल्पत इति । एवं बहून् सावर्मिकान् समुद्दिश्य प्राग्वचर्चः । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति २। पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह से भिक्ख वा जाव समाणे से जं पुण जाणिज्जा असणं वा ४ षहवे समणा माहणा अतिहि किवणवणोमए पगणिय २ समुद्दिस्स पाणाई' वा ४ समारम्भ जाव नो पडिग्गाहिज्जा ॥ सू० ७॥ स भावमिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात्, तद्यथा-पहून् श्रमणानुद्दिश्य, ते च 1६४३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy