________________
.६३७॥
तरराशौ वा 'तथाप्रकारे' पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेश्य अक्ष्मा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अपत्युपेक्षितमप्रमार्जितम् । अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन् स्थानात्स्थानसक्रमणेन सान् विराधः यति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमाणितं ४, दुष्प्रत्युपेक्षित सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्प्रमाणितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवभूते सप्तममझायाते स्थण्डिन्ने 'संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह
से भिक्खु वा भिक्खूणी वा गाहावहकुलं जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवु. च्छिण्णाओ तरुणियं वा छिवाडि अणभिक्कंतभलियं पेहाए अफासुय अणेसणिज्जति मन्नमाणे लाभे संते नो पडिग्गाहिज्जा १॥ से भिक्खू वा जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडि अभिक्कंतं भज्जियं पेहाए फासुर्य एसणिज्जति मनमाणे लाभे संते पडिग्गाहिज्जा २॥ सू०२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥६३७॥