________________
बीआचारावृत्तिः 'चोलाङ्का.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अव्वागडा उ भणिओ सत्थपरिन्नाए दंडनिक्खेवो । सो पुण विभजमाणी तहा तहा होइ नायव्वो ॥११॥ 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोऽसो ?-दण्डनिक्षेपः' दण्ड:-प्राणिपीडा
चूलिका. लक्षणस्तस्य निक्षेपः-परित्यागः संयम इत्यर्थः, स च शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः ।
पिण्डे, अष्टस्वप्यध्ययनेष्वसावेव तथा नथा-अनकप्रकागे ज्ञातव्यो भवतीति ।। कथं पुनरयं मयमः सक्षेपाभिहितो विस्तायते ! |
उद्देशका । इत्याहएगविही पुण सो संजमुत्ति अज्झत्थ बाहिरा य दुहा । मणवयणकाय तिविहो चउविही चाउजामी उ॥१२॥ पंच य महव्वयाई तु पंचहा राइभोअणे छट्ठा। सीलंगसहस्साणि य 'आयारस्सप्पवीभागा ।। १३ ॥ ____ अविरतिनिवृत्तिलक्षण एकविधः संयमः, म एवाध्यात्मिकवाद्यभेदाद् विधा भवति, पुनर्मनोवाक्ययोगभेदान्त्रिविधः, म एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतमेदान्पश्चधा, गत्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति । किं पुनरसो संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याहआइक्विउ विभइउ विना व सुहतर होइ । एएण कारणेणं महब्बया पंच पन्नत्ता।। १४॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः मन्त्राख्यातु विमक्तु विज्ञातु च सुखेनैव भवतीन्यतः कारणात्पश्चमहा१ असगरस निःपत्तो प्र. मो : अरमन्नयो होइ प्र.