SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ बनानि प्रज्ञाप्यने ।। नानि चपन महावनानि अलिनानि फलवान्त भवन्यतो रक्षामन्ती विधयम्सदमाह.. तेसि च रवणदा य भावणा पंच पंच हकिक्के । ना मन्त्रपरिवारासो अस्भिनरी हाई ।।५।। तेषां च' महावताना मेकै काय तवृत्ति कल्पाः पञ्च फच भावना भवन्ति नाश्च द्वितीयाग्रश्रुतम्कन्धे प्रतिपाद्य-ने. ऽनोऽयं शबपरिज्ञाध्ययनाभ्यन्तगे भवतीति ।। माम्प्रतं चूडानां यथाम्ब परिमाणमा-- जावोग्गहपतिमाओं पढमा सत्तिक्कगा विह प्रचूला। भावण विमुनि आयार पक्कप्पा निन्नि इअ पंच ॥१६॥ ___ पिण्डषणाध्ययनादारभ्यायग्रहप्रतिमाध्ययनं यावदतानि सप्ताध्ययनानि प्रथमा चूडा, मप्तमप्नकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी. आचारप्रकल्पो निशीथः, सा च पञ्चमा डेति । तत्र चूडाया निक्षेपो नामादिः पड्विधः, नामस्थापनं तुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुकुटम्य अचिना मुकुटम्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचडाऽधिकमासकस्वभावा, भावचूडा स्वियमेव, नायोपमिकमावर्तित्वात । इयं च सप्ताध्ययनामिका, तत्राद्यमध्ययनं पिण्डेपणा, तस्य चत्वार्यनुयोगद्वाणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डेपणाऽध्ययनं, तम्य निक्षेपद्वारेण म; पिण्डनियुक्तिरत्र भणनीयेति ।। माम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चे दम्-- से भिक्खू चा भिक्षुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिला-असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy