________________
बनानि प्रज्ञाप्यने ।। नानि चपन महावनानि अलिनानि फलवान्त भवन्यतो रक्षामन्ती विधयम्सदमाह.. तेसि च रवणदा य भावणा पंच पंच हकिक्के । ना मन्त्रपरिवारासो अस्भिनरी हाई ।।५।।
तेषां च' महावताना मेकै काय तवृत्ति कल्पाः पञ्च फच भावना भवन्ति नाश्च द्वितीयाग्रश्रुतम्कन्धे प्रतिपाद्य-ने. ऽनोऽयं शबपरिज्ञाध्ययनाभ्यन्तगे भवतीति ।। माम्प्रतं चूडानां यथाम्ब परिमाणमा-- जावोग्गहपतिमाओं पढमा सत्तिक्कगा विह प्रचूला। भावण विमुनि आयार पक्कप्पा निन्नि इअ पंच ॥१६॥ ___ पिण्डषणाध्ययनादारभ्यायग्रहप्रतिमाध्ययनं यावदतानि सप्ताध्ययनानि प्रथमा चूडा, मप्तमप्नकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी. आचारप्रकल्पो निशीथः, सा च पञ्चमा डेति । तत्र चूडाया निक्षेपो नामादिः पड्विधः, नामस्थापनं तुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुकुटम्य अचिना मुकुटम्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचडाऽधिकमासकस्वभावा, भावचूडा स्वियमेव, नायोपमिकमावर्तित्वात । इयं च सप्ताध्ययनामिका, तत्राद्यमध्ययनं पिण्डेपणा, तस्य चत्वार्यनुयोगद्वाणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डेपणाऽध्ययनं, तम्य निक्षेपद्वारेण म; पिण्डनियुक्तिरत्र भणनीयेति ।। माम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चे दम्--
से भिक्खू चा भिक्षुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिला-असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा