SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ बीआचाराजवृत्तिः (धोलावा. दासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम्। संवत्सरेषु मासि च भाद्रपदे शक्लपञ्चम्याम् ॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरायः ॥२॥ कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेप्नुनायाजगदिदं निर्वृतिमतुलां सदाचारम् ॥३॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति ? ॥४॥ उप.. उद्देशका ४ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिमचर्यश्रतस्कन्धस्य आचाराङ्गस्य समाप्ता ॥ * इति श्रीमद्भगद्रयाहुस्वामिसंदृब्धनियुक्तिसंकलिनाचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशोलाङ्काचार्येण तत्त्वा दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम ।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy