________________
बीआचाराजवृत्तिः (धोलावा.
दासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम्। संवत्सरेषु मासि च भाद्रपदे शक्लपञ्चम्याम् ॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरायः ॥२॥ कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेप्नुनायाजगदिदं निर्वृतिमतुलां सदाचारम् ॥३॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति ? ॥४॥
उप.. उद्देशका ४
तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिमचर्यश्रतस्कन्धस्य आचाराङ्गस्य समाप्ता ॥
*
इति श्रीमद्भगद्रयाहुस्वामिसंदृब्धनियुक्तिसंकलिनाचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशोलाङ्काचार्येण तत्त्वा
दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम ।