SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उप.. भीजाचाराजवृत्तिः (डीलाहा.) .६२४ ॥ XXX मात्रेण करोत्यरोगम!॥ १" तथा "क्रयैव फलदा पुसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्मुखितो भवेत् ॥ १॥" इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवस्यपि, कृत इति उद्देशक चेतन हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफल प्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं, यत उक्तं-'बेयकुलगणसङ्घ आयरियाणं च पवयण सुए य । सव्वेसुऽवि तेण कयं तवसञ्जममुजमन्तेणं ॥ १॥" इतश्वैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्तं, उक्तं च-सुपहुं पि सुअमधीतं किं काहि चरणविप्पहूण(मुक्कस्स। अंधस्स जह पलित्ता दीवसतसहस्सकोडोवि.॥ १॥" दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसिते न ध्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण अवधारणीयकम्र्मोच्छेदः, तदच्छेदाच्चन मोक्षावाप्तिरित्यतो न ज्ञानं प्रधान, चरणक्रियायां पुनहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं । ज्ञानमृते सम्यक्क्रियाया अभावः, तदभावाच्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् । एवमादीनां युक्तीनामुभयत्राप्युपलब्धेाकुलितमतिः शिष्यः पृच्छति-किमिदानी तत्त्वमस्तु , आचार्य आह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो १चैत्यकुलगणसधे प्राचार्ये च प्रवचने श्रुते का सर्वेष्वपि तेन कृतं तपःसंयमबोरुपच्छता H-१ ॥ २ सुबहपि श्रुतमधीतं किं. ६२४॥ करिष्यति विहीणचरणस्य ।। अन्धस्य यथा प्रदीमा दीपशतसहस्रकोट्यपि ॥ १ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy