________________
६५१ ॥
'सूर्य'ति यादिना मक्तामपि 'पुराणकुल्माय वा बहुदिवससिद्धस्थितकुमार
शुकादि शीतपिण्डं वा पशु पिस भक्तम् बुकस तिचितवान्यदनं यदिवा पुरातनमपिण्डं दिना 'उसकी निष्पावादि, तदेवम्भूतं पिण्डमवाप्यरागरा कि भगवान नवाऽन्यस्मिन्नपि पिण्डे व भगवानिति तथाहि लब्धे पर्याप्त शोभने वा atrai याति नाप्यलब्धेऽपर्याप्तेऽशोमने वाऽऽत्मानमाहारदातारं वा जुगुप्सते । किच-तम्मिस्तथाभूत आहारे लब्ध उपलब्ध चापि ध्यायति स महावीगे, दुष्प्रणिधानादिना नापव्यानं विधत्ते, किमत्रस्थो ध्यायतीति दर्शयतिआसनस्थः-उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकीत्कुचः सन् मुखविकारादिरहितो ध्यानं वम्मेशुक्लयोरन्यतर दारोहति किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊर्ध्वमस्तिग्लोकस्य ये जीवपरमाण्वादिका मात्रा व्यवस्थितास्तान द्रव्यपर्याय नित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्-अन्तःकरणशुद्धिं च प्रेचमाणोऽप्रतिज्ञो ध्यायतीति ॥ कि च न कपाय्यकपायी तदुदयापादितम्रकुटादिकार्याभावात् तथा विगता गृद्धि:-गाध्यं यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमृच्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शनावरणीय मोहनीयान्तरायात्मके तिष्ठतीति छस्थ इत्येवंभूतोऽपि विविधम्- अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादं - कपायादिकं सकृदपि कृतवानिति । किं च स्वयमेव- आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयं बुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान् तथा चोक्तम्- " आदित्यादिविबुधविसरः सारमस्य त्रिलोक्यामस्कन्दन्तं पद
॥ ६२९०