SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उप. भीआचारावृत्तिः शीलावा.) उसका लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिवाटतापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति मिक्षयोदरभरणार्थ ग्राममाश्रितस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम् तथा श्वपाक-चाण्डाल मार्जारी वा कुकुर | वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च बजैयन् मन्द-मनाक तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा पश्चि कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किंच अवि सूइयं वा सुक्कं वा सीयं पिंड पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लडे पिंडे अलढे दविए ॥ १३ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उड्डे अहे तिरिय च पेहमाणे समाहिमपडिन्ने ॥ १४ ॥ अकसाई विगयगेहो य सद्दरूवेसु अमु. च्छिए झाई। छउमत्थोऽवि परकममाणो न पमायं सई पि कुश्वित्था ॥ १५ ॥ सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्बुडे अमाइल्ले आवकहं भगवं समियासी॥ १६ ॥ एस विहो अणुक्कतो, माहणेण महमया बहुसो अपडिपणेण, भगवया एवं रीयंति ॥ १७॥ त्तिबेमि॥ ॥ इति चतुर्थ उद्देशक ॥ ९-४ ॥ इति नवममध्ययनम् ॥९॥ प्रथमो ब्रह्मचर्यश्रुतस्कन्धः समाप्तः ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy