SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुनापि च पापर्क कर्म स्वयमकापान न चान्यरचीकरत न च क्रियमाणमपरनुज्ञातवानिति ॥ किं च गाम पविसे नगरं वा घासमेस कर्ड परद्वाए। मुविसुद्धमेसिया भगवं आयलजोगयाए सेवित्था ॥ ९॥ अदु घायसा दिगिंठत्ता जे अन्ने रसेसिणो सत्ता। घासेसजाए चिट्ठन्ति सययं निवइए य पेहाए ॥१०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुकुरं वावि विडियं पुरओ॥११॥ वित्तिच्छेयं वजन्तो तेसिमपत्तियं परिहरन्तो। मन्दं परक्कमे भगवं अहिंसमाणा घासमेसिस्था ॥ १२ ॥ ग्राम नगर्न वा प्रविश्य भगवान ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोषारहितं, तथा सुविशुद्धमुत्पादनादोपरहितं, तथेषणादोषपरिहारेणेषित्वा-अन्वेष्य भगवानायत:-संयतो योगो-मनोवाकायलक्षणः आयतश्चासौ योगश्चायतयोगोज्ञानचतुष्टयेन सम्यम्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण सेवितवानिति ॥ किं च-अथ मिक्षा पर्यटतो भगवतः पथि वायसाः-काका 'दिगिंछ 'त्ति बुभुक्षा तयाऽऽर्ता बुभुक्षार्ता ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्-अन्वेषणार्थ च ये तिष्ठन्ति तान् सततम्-अनवरतं निपतितान भूमौ 'प्रेक्ष्य' दृष्टा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहाराथीं पराक्रमते ॥ किं च-अथ ब्राह्मण २०६१e.
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy