SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ६१७ ।। दर्शयति स च भगवान् स्पृष्टो वा श्रमणादिभिस्वा कायामादिभिनामी चिकित्नामभिलपति नन पयोगतः पीडोपशमं प्रार्थयतीति ॥ एतदेव दर्शयतुमाह-- गात्रस्य सम्यक शोवनं संशोधनं विरेचनं निःसोत्रादिभिः तया १ मदनफलादिभिः शव्द उत्तरपदमुत्पार्थो गतान्यङ्गनं च सहस्रपातैलादिभिः स्नानं चोनाम संबाधनं च हस्तपादादिभिस्तस्य-- भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्ये 'परिज्ञाय' ज्ञान्या दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति । किं च- 'विरतो' निवृत्तः केभ्यो - 'ग्रामघर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रयते' संयमानुष्ठाने पराक्रमते, 'माहणे'ति, किंभूतो भगवान् ? असाच बहुवादी, सकृद्वाकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येव त्र् यात नथैकदा शिशिरसमये स भगवांश्छायायां धर्म्मशुक्लध्यानध्याय्यासीच्चेति ॥ किं च--मुख्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेध्यातापयति, कथमिति दर्शयति-निष्टत्युत्कुटुका सनोऽभितापं तापाभिमुखमिति, 'अथ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण--स्नेहरहितेन केन ?- 'ओदनमन्थुकुल्माषेण' ओदनं च - कोद्रवौदनादि मन्धु च चदरचूर्णादिकं कुन्मापाश्च - माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धभाषा वा ओदनमन्धुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ।। एतदेव कालावधिविशेषणतो दर्शयितुमाह एयाणि तिन्नि पडि सेवे अट्ट मासे अ जावयं भगवं । अपि इत्थ एगया भगवं अडमासं अदुवा मापि ।। ५ ।। अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था (अपि ॥ ६१७ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy