SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उसका भीवाचा ॥ अथ नवमाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरम्यते, अस्य चायममिसम्बन्धा-इहानन्तरोद्देशके भगवतः परीषहोपसर्गाघिीलाहा.) घिसहनं प्रतिपादितं, तदिहापि रोगातङ्कपीडाचिकित्साव्युदासेन सम्यगषिसहते तदुत्पत्तौ च नित तपश्चरणायोद्यच्छती त्येतत्प्रतिपाद्यते, तदनेन सम्बन्धनायातस्यास्योद्देशकस्यादिवत्रम्.६१६॥ ओमोयरियं पाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइबई तेइच्छं ॥१॥संसोहणं च वमणं च गायन्भंगणं च सिणाणं च । संवाहणं च न से कप्प दन्तपकवालणं च परिन्नाए ॥॥ विरण गामघम्मेहिं रीया माहणे अषहवाई। सिसिरंमि एगया भगवं छायाए भाइ आसोय ॥३॥ आयावइ य गिम्हाणं अच्छा उक्कुडुए अभिसावे । अदु जाव इत्थ लूहेणं ओयणमंथुकम्मासेणं ॥४॥ पिशीतोष्णदेशमशकाक्रोशताडनायाः शक्या: परीषहाः सोढं न पनरवमोदरता मगर्वास्तु पुना रोगैरस्पृष्टोऽपि वातादिलोमाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कत, लोको हि रोगैरभिद्रतः संस्तदुपशमनायावमोदरतां विधत्ते भगवास्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासवामादिमिव्यगेगैः अपिशब्दास्पृष्टोऽप्यसवेदनीB. यादिभिर्मावरौगैन्यू नीदरता करोति, अथ किं द्रव्यरोगातका भगवतो न प्रादुण्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं , तदुच्यते, मगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy