SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्ति शीलाका.) उप.. उद्देशका ३ .६१४॥ भगवांस्तांस्तान् सम्यकरणतया. निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति-अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह-'नागो' हस्ती यथाऽसौ संग्राममूर्द्धनि परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाटेषु परीषहानीकं विजित्य पारगोऽभूत् , किं च-तत्र' लाटेषु विरलत्वाद्ग्रामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किं च उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥९॥ हयपुवो तत्थ दण्डेण अदुवा मुहिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ १०॥ मंसाणि छिन्नपुवाणि रहूंभिया एगया कार्य। परीसहाई लुचिंसु अदुवा पंसुणा उवकरिंसु॥११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलई सु। वोसहकायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने ॥ १२॥ । 'उपसङ्क्रामन्तं' मिक्षायै वासाय वा गच्छन्तं, किंभूतम् ?–'अप्रतिज्ञं' नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्ग्रामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपि स्थानात्परं दूरतरं स्थानं 'पयेहि गच्छेति ॥ किं च-तत्र ग्रामादेवहिर्व्यवस्थितः पूर्व हतो हतपूर्वः, केन ?-दण्डेनाथवा मुष्टिनाऽथवा कुन्नादिफलेनाथवा लेष्टुना कपालेन-घटखर्परादिना हत्वा हत्वा बहवोऽनाश्चिक्रन्दुः--पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रः ॥ किं
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy