________________
स्थितवानिति ॥ किंच
एलिक्वए जणे भुजो पहवे वजभूमि फरसासो। लढि गहाय नालियं समणा नाथ य विहरिंस ॥५॥ एवंपि तत्थ विहरन्ता पुट्ठपुव्वा अहेसि सुणिएहिं। संलश्चमाणा मुणएहिं दुचराणि तत्थ लादेहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसनमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिधा ॥ ७॥ नागा संगामसीसे वा पारए तस्थ से महावीरे। एवंपि तत्थ लादेहिं अलहपुग्धोवि एगया
गामो॥ ८॥ 'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः पौन:पुन्येन विहृतवान् , तस्यां च वज्रभूमों पहवो जनाः परुषाशिनो स्वाधिनो रूझाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये ।। श्रमणाः शाक्यादयो यष्टि-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिका गृहीत्वा श्वादिनिषेधनाय विजह रिति ॥ किं
-एवमपि यष्टयादिकया सामग्र्या श्रमणा विहरन्तः स्पृष्टपुर्वा' आरन्धपूर्वाः श्वमिरासन् , तथा 'संलुच्यमाना इतश्चेतश्च भक्ष्यमाणाः श्वमिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेवार्यलोकानां दुःखेन पर्यन्त इति दुश्चराणिप्रामादीनीति ॥ तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाकाया
॥६१३॥ विकस्तं भगवान 'निघाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि