SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्थितवानिति ॥ किंच एलिक्वए जणे भुजो पहवे वजभूमि फरसासो। लढि गहाय नालियं समणा नाथ य विहरिंस ॥५॥ एवंपि तत्थ विहरन्ता पुट्ठपुव्वा अहेसि सुणिएहिं। संलश्चमाणा मुणएहिं दुचराणि तत्थ लादेहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसनमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिधा ॥ ७॥ नागा संगामसीसे वा पारए तस्थ से महावीरे। एवंपि तत्थ लादेहिं अलहपुग्धोवि एगया गामो॥ ८॥ 'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः पौन:पुन्येन विहृतवान् , तस्यां च वज्रभूमों पहवो जनाः परुषाशिनो स्वाधिनो रूझाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये ।। श्रमणाः शाक्यादयो यष्टि-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिका गृहीत्वा श्वादिनिषेधनाय विजह रिति ॥ किं -एवमपि यष्टयादिकया सामग्र्या श्रमणा विहरन्तः स्पृष्टपुर्वा' आरन्धपूर्वाः श्वमिरासन् , तथा 'संलुच्यमाना इतश्चेतश्च भक्ष्यमाणाः श्वमिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेवार्यलोकानां दुःखेन पर्यन्त इति दुश्चराणिप्रामादीनीति ॥ तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाकाया ॥६१३॥ विकस्तं भगवान 'निघाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy