________________
रेइ लसणए सुणए दसमाणे । छच्छ कारिंति आहंसु समणं कुक्कग दसंतुत्ति ।। ४ ।। श्रीआचा
उप.. । तृणाना-कुशादीनां स्पर्शास्तृणस्पाः तथा शीतस्पर्शाः तथा तेजःस्पर्शा--उष्णस्पर्शाश्चातापनादिकाले श्रामन् यदिवा. गङ्गवृत्तिः
उद्देशकः३ गच्छतः किल भगवतस्तेजःकाय एवासीत् , तथा दंशमशकादयश्च, एतान तृणस्पर्शादीन 'विरूपरूपान्' नानाभृतान (शीलाका.)
भगवानध्यासयति, सम्यगितः सम्यग्भावं गतः समितिभिः समितो वेति ॥ कि च–'अथ' आनन्तर्ये दुःखेन चर्यतेऽ.६१२॥ स्मिन्निति दुश्चरः स चासौ लाढश्च--जनपदविशेषो दृश्चरलाढतं चीर्णवान्--विहृतवान , स च द्विरूपो-वज्रभूमिः
शुभ्रभूमिश्च, तं द्विरूपमपि विहृतवान् , तत्र च प्रान्तां 'शय्या' वसति शून्यगृहादिकामनेकोपद्रवोपद्रतां सेवितवान , तथा प्रान्तानि चासनानि--पांशूकरशर्कगलोष्ट द्यपचितानि च काष्टानि दुटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवती बहव उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वभक्षणादय आसन्, तानेव दर्शयति--जनपदे भवा जानपदा--अनार्याऽऽचारिणो लोका: ने भगवन्तं लूषितवन्तो--दन्तभक्षणोल्मुकदण्डप्रहारादिमिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्यं' रूक्षकल्पमन्तप्रान्तमितियावत , ते चानार्यतया प्रकृतिकोधनाः कर्पासाद्यभावत्वाच तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुकुराः' श्वानस्ते च जिहिसुः, उपरि च निपेतुरिति ॥ किं च-'अल्पः' स्तोकः स जनो यदि परं सहसाणामेको यदिवा नास्त्येयासाविति यरतान शुनो लूपकान दशतो 'निवारयति' निषेधयनि, अपितु दण्डप्रहारादिमिर्भगवन्तं हत्वा तत्प्रेरणाय
॥६१२॥ सीस्कुर्वन्ति, कथं नामैनं श्रमणं कुकुराः श्वानो दशन्तु-भक्षयन्त ?, तत्र चैविधे जनपदे भगवान् षण्मासावधि कालं