SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ रागद्वेषविरहादद्रव्यभूतः कम्मपन्धिद्रावणाद्वा द्रब:-संयमः स विद्यते यस्यासौ द्रविका, स च तथाऽध्यासयन यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात छमानिष्क्रम्य बहिरेकदा-रात्रौ मुहर्तमान स्थित्वा पुनः प्रविश्य स भगवान शमितया सम्यग्वा समतया वा व्यवस्थितः सन् तं शीतस्पर्श रासमदृष्टान्तेन सोलु शक्नोति-अधिसहत इति ॥ एतदेवोद्देशकार्थमुपसंजिही राह-एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति । इतिब्रवीमीतिशब्दौ पूर्ववद् । उपध्यानश्रुतस्य द्वितीयोदेशका परिसमाप्त इति ॥ १-२॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ अथ नवमाध्ययने तृतीयोशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् तणफासे सीयफासे य तेउफासे य दसमसगे य। अहियासए सया समिए फासाई विरूवरूवाई॥१॥ अह दुचरलाढमचारी वजभूमि च सुन्मभूमि च । पंतं सिज्ज सेविंसु आसणगाणि चेव पंताणि ॥२॥ लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिसु निवई'सु॥३॥ अप्पे जणे निवा ॥६११ ܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy