________________
'उप..
भीबाचागावृत्तिः शीलाका.) 1६०८॥
वेति ॥ किंचइहलोइयाईपरलोइयाई भीमाई' अणेगरूवाई। अवि सुभि भिगन्धाइ सद्दाई
उद्देशका अणंगरूवाई॥९॥ अहियासए सया समिए फासाई विरूवरूवाई। अरह रह'' अभिभूय रीयइ माहणे अपहुवाई ॥१०॥ स जहिं तत्थ पुच्छिसु एगचरावि एगया राओ। अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने ॥ ११ ॥ अयमंतरंसि
को इत्थ ? अहमंसित्ति भिक्खु आह१ । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ॥१२॥ इहलोके भवा ऐहलौकिका:-मनुष्यकृताः के ते ?-'स्पशा: दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिमहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभि| गन्धाः-स्रक्चन्दनादयो दुर्गन्धा:-कुथितकडेवरादया, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्रमेलकरसिताद्यस्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा सर्वकालं सम्यगितः समित:--पश्चभिः समितिभियुक्तः तथा स्पर्शान्-दुःखविशेषानरति संयमे रति चोपभोगामिष्वङ्गेऽमिभूय--तिरस्कृत्य 'रीयते' संयमानुष्ठाने ब्रजति, 'माह 'त्ति पूर्वव 'अपहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिनिमित्ते कृतवानिति भावः ॥ 'स' भग
R६.60 वानत्रयोदश पक्षाधिकाः रमा एकाकी विचरन् तत्र शून्यगृहादी व्यवस्थितः सन् 'जनैः' लोकैः पृष्टा, तबथा--को