SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पोत्राचा राजचिः शीला.) उप.. उदेशकर भवति तत्रैवानुज्ञाप्य स्थितवान् , तदर्शयति-आ--समन्ताद्विशन्ति यत्र तदावेशन- शून्यगृहं समा नाम प्रामनगरादीनां तद्वासिलोकास्थायिकामागन्तुकशयनाच बुडयाघाकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा - च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा' कदाचिद्वामो भगवतोऽथवा 'पलियन्ति कर्म तस्य स्थानं कर्मस्थानं अयस्कारवर्द्धकिकुडयादिक, तथा पलालपुजेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेम्वेव, झुषिरत्वादिति ॥ किं च--प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामानगराद्वा बहिः स्थानं तत्र, तथा आरामेऽगारं--गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशन्यागाग्योंदा सकुडयाडयतोवृक्षमले वा एकदा वास इति ॥कि-'एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता ऋतुबद्वेषु वर्षासु वा 'श्रमण: तपस्युद्यक्तः समना चाऽऽसीत् निश्चलमना इत्यथे, कियन्तै कालं यावदिति दर्शयति-पतेरसवासे'त्ति प्रकरण प्रयोदशं वर्ष यावत्समस्तां रात्रि दिनमपि यतमानः संयमानुष्ठान उक्तवान् तथाऽप्रमत्तो-निद्रादिप्रमादरहितः 'समाहितमना: विस्रोतसिकारहितो धर्माच्यानं शुक्लध्यानं पा पायतीति ॥ किंच णिद्दपि नो पगामाए, सेवह भगवं उडाए। जग्गावइ य अप्पाणं इसिं साई डिने॥५॥ संबुज्झमाणे पुणरवि आसिसु भगवं उहाए । निक्खम्म एगया राम्रो पहिचकमिया मुहतागं॥६॥ सयहिं तत्थुवसग्गा भीमा आसी अणेगरूवाय। . . "
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy