SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमेऽध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिपम्बन्ध:-इहानन्तरोदशके भगवतश्चर्याऽमिहिता, तत्र चावश्यं कयाचिच्छय्यया-वसत्या भाव्य मतस्त-प्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् चरियासणाई सिजाओ एगइयाओ जाओ बुइयाओं। आइक्ख ताई सयणासणाई जाई सेविस्था से महावीरे ॥ १॥ आवेसणसभापवासु पणियसालासु एगया चासो। अदुवा पलियठाणेसु पलालपुजेसु एगया वासो ॥ २॥ आगन्तारे आरामागारे तह य नगरे व एगया वासो। सुसाणे सुण्णगारे वा रुक्खमूले व एगया पासो ॥ ३॥ एएहिं मुणी सयणहि समणे आसि पतेरसवासे। र दिपि जयमाणे अपमत्ते समाहिए झाइ ॥ ४॥ चर्यायामवश्यंभावितया यानि शय्यासनान्यमिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-बर्द्धमानस्वामीति, अयं च श्लोकश्चिरन्तनटीकाकारेण न व्याख्याता, तत्र किं सुगमत्वादुताभावात् , सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च पर्यन विश्व इति ॥ प्रश्नप्रतिवचनमाह-भगवतो बाहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीद, नवरं यत्रैव चरमपौरुषी ६०५
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy