SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पीआचा राजवृत्तिः शीलाका. ६.४॥ तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते--काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्त इति ॥ किं च अप्पं तिरियं पेहाए अप्पि पिडओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेहि चरे जयमाणे ॥२१॥ सिसिरंसि अडपडिवन्ने तं पोसिज्ज वत्थमणगारे। पसारित्त बाहुँ पणकमे नो अवलम्बियाण कंधमि ॥ २२॥ एस विही अणुकन्तो माहणेण मईमया। बहुसो . अपडिन्नण भगवया एवं रियति ॥ २३ ॥ तिबेमि॥ इति प्रथम उद्देशकः ॥ ९-१॥ अल्पशब्दोऽभावे वर्तते. अन्पं तिर्यक-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽन्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्मन्पं ब्रते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेदु' गच्छेद्यतमान:-प्राणिविषये यत्नवानिति ॥ कि च-अध्वप्रतिपन्ने शिशिरे सति तद्देवयं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतादितः सन् सङ्कोचयनि, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति ॥ साम्प्रतमुपसजिहीर्ष राह-एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः 'माहणे'त्ति श्रीवर्धमानस्वामिना 'मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारमप्रतिज्ञेन-अनिदानेन 'भगवता' ऐश्वर्यादिगुणोपेतेन, 'एवम्' अनेन पथा भगवदनुचीर्णनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्वव, उपधानश्रुताध्ययनस्य प्रथमोइंशक इति । ९-१॥ 10.४
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy