SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 1 .३॥ कडूयए मुणी गायं ॥ २०॥.. 'कुट्टिः-हिंसा नाकुहिरनाकुटिरहिंसेत्यर्थः, किंभूताम् ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, A स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता मन्ति, सर्व कविहन्तीति सर्वकर्मावहा:--सर्वपापोपादानभूताः स एवाद्राक्षीत--स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति--स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदश्यभूदिति ॥ मूलगुणानाख्यायोत्तरगुण(गान्)प्रचिकटयिपुराह-'यथा' येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतम्-आधाकादि नासौ सेवते, किमिति १३ |-यतः 'सर्वशः सर्वैः प्रकारैस्तदासेग्नेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीद--दृष्टवान्, अन्यदप्येवंजातीयक न सेवत | इति दर्शयति-यत्किश्चित्पापकं-पापोपादानकारणं तद्भगवानकुर्वन् 'विकट' प्रासुकमभुङ्क्त-उपभुक्तवान् । किं च-नोस सेवते च--नोपभुक्ते च परवस्त्रं--प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रऽप्यसौ न भुकते, तथा पारेवापमानम्-अवगणय्य गच्छति असावाहाराय सङ्खण्डयन्ते प्राणिनोऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कन्प इनिकृत्वा परीषहविजयाथ गच्छतीति । किं च-आहारस्य मात्रा जानातीति मात्राज्ञः, कस्य ?--अश्यत इत्यशन--शान्योदनादि पीयत इति पानं--द्राक्षापानकादिः तस्य च, तथा नानुगृद्धी 'रसेषु' विकृतिषु, भगवती हि गृहस्थमावेऽपि रसेषु गृद्धी सीन , किं पुनः प्रबजितस्येति , तथा रसेम्वेव प्रहणं प्रत्यप्रतिबो, यथा-मयाऽद्य सिंहकेसरा मोदका एव प्राधा इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुम्माषादी सप्रतिज्ञ एव,
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy