________________
1
.३॥
कडूयए मुणी गायं ॥ २०॥.. 'कुट्टिः-हिंसा नाकुहिरनाकुटिरहिंसेत्यर्थः, किंभूताम् ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, A स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता मन्ति, सर्व कविहन्तीति सर्वकर्मावहा:--सर्वपापोपादानभूताः स एवाद्राक्षीत--स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति--स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदश्यभूदिति ॥ मूलगुणानाख्यायोत्तरगुण(गान्)प्रचिकटयिपुराह-'यथा' येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतम्-आधाकादि नासौ सेवते, किमिति १३ |-यतः 'सर्वशः सर्वैः प्रकारैस्तदासेग्नेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीद--दृष्टवान्, अन्यदप्येवंजातीयक न सेवत | इति दर्शयति-यत्किश्चित्पापकं-पापोपादानकारणं तद्भगवानकुर्वन् 'विकट' प्रासुकमभुङ्क्त-उपभुक्तवान् । किं च-नोस
सेवते च--नोपभुक्ते च परवस्त्रं--प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रऽप्यसौ न भुकते, तथा पारेवापमानम्-अवगणय्य गच्छति असावाहाराय सङ्खण्डयन्ते प्राणिनोऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कन्प इनिकृत्वा परीषहविजयाथ गच्छतीति । किं च-आहारस्य मात्रा जानातीति मात्राज्ञः, कस्य ?--अश्यत इत्यशन--शान्योदनादि पीयत इति पानं--द्राक्षापानकादिः तस्य च, तथा नानुगृद्धी 'रसेषु' विकृतिषु, भगवती हि गृहस्थमावेऽपि रसेषु गृद्धी सीन , किं पुनः प्रबजितस्येति , तथा रसेम्वेव प्रहणं प्रत्यप्रतिबो, यथा-मयाऽद्य सिंहकेसरा मोदका एव प्राधा इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुम्माषादी सप्रतिज्ञ एव,