SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ बीआचाराजवृत्तिः (चीलाश. ॥६०२॥ इत्यादि । किं च-भगवाश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिका-द्रव्य मावोपधियुक्तः, हुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति; यदिवा हुर्हेतौ यस्मात्सोपधिकः ।। उद्देशक कर्मणा लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातास्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ चि-द्वे विधे-प्रकारावस्येति द्विविधं, किं तत् १-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि । 'समेत्य' ज्ञात्वा 'मेधावी सर्वभावज्ञः, "क्रिया संयमानुष्ठानरूपा कर्मोच्छेत्रीमनीदृशीम्-अनन्यसदृशीमाख्यातवान् , किंभूतो ?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदान-दुष्पणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृपावादादिकमपि ज्ञात्वा तथा 20 'योगं च' मनोवाकायलक्षणं दुष्प्रणिहितं 'सवशः सर्वैः प्रकारैः कर्मवन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ॥ किंच अहवत्तियं प्रणाहिं सयमनसिं अकरणयाए । जस्सिथिओ परिमाया सन्चकम्मावहार से अदक्ख ॥ १७॥ अहाकन से सेवे सव्वसो कम्म (कम्मुणा) अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियर्ड भुञ्जित्था ॥१८॥णो सेवइ य परवत्थं परपाएवी से न भुञ्जित्था। परिवजियाण उमाणं गच्छह संखहिं असरणयाए ॥ १९ ॥ ॥६०२॥ मायण्णे असणपाणस्स नाणुगिडे रसेसु अपडिन्ने । अच्छिपि नो पमजिजा नोवि य
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy