________________
संगृहीतः, तद्यथा-पनकाहणेन बीजाफूरभावरहितस्य पनकादेख्न्यादिविशेषापन्नस्य ग्रहणं, वीजहणेन त्वग्रवीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भृतानि सन्ति' विद्यन्त इत्येवं प्रन्युपेक्ष्य तथा 'चित्तवन्ति' सचेतरान्यभिवाय-ज्ञात्वा 'इति' एतत्सङ्ख्याय-अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवानिति ॥ पृथिवीकायादीनां जन्तूनां प्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषा परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह-'अथ' आनन्तर्ये 'स्थावरा' पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्मनिनाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम्-'अयण्णं भन्ते ! जीवे पुढविकाइयत्ताए जाव तसकाइयत्ताए उबवण्णपुब्वे ? हन्ता गोअमा ! असई अदुवाऽणतखुत्तो जाव उववण्णपुवे"त्ति, अथवा सर्वा योनयः-उत्पत्तिस्थानानि येषां सचाना ते सर्वयोनिकाः सत्वाः सर्वगतिमाजा, ते च 'याला रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिमाकत्वेन च 'कल्पिता:' व्यवस्थिता इति, तथा चोक्तम्- स्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता॥१॥" अपि च-"रडाभूमिर्न सा काचिच्छडा जगति विद्यते । विनिः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम ॥२॥" १ भयं भदन्त ! जीवः पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः १, हन्त गौतम ! अपकत अनन्तकृत्वो यावदुत्नम्नपूर्षः । २ नास्ति किल स प्रदेशो कोके वालाप्रकोटीमात्रोऽपि ! जन्ममरणाबाधा भनेकशो यत्र नैव प्राप्ताः ॥ १॥