________________
श्रीआचा
राजवृत्तिः (शीलावा.)
॥५॥८॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
पणो अणनाइ पावगं भगव' कण्ठयम् ॥ किं च-नैतद्वक्ष्यमाण मुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यः प्राकृतपुरुषैः कर्तमलं, किं तत्तेन कृतमिति दर्शयति-अभिवादयतो नामिभाषते, नाप्यनभिवादयद्यः
उप.१
कुष्यति, नापि प्रतिकूलो. | पसगैग्न्यथाभावं यातीति दर्शयति-दण्डतपूर्व: 'तत्र' अनार्य देशादौ पर्यटन तथा 'लूषितपूवो हिंसितपूर्वः केश
उद्देशका लुश्चनादिभिर पुण्यै:-अनायें: पापाचारैरिति ॥ कि च
फरुसाई दुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनदृगीयाई दण्डजुडाई मुहिजुडाई ॥९॥ गहिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छई नायपुत्ते असरणयाए ॥ १०॥ अवि साहिए दुवे घासे सीओदं
अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११॥ 'परुषाणि' कर्कशानि वागदुष्टानि तानि चापरैदुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्त्रमावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्ड सुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुललोचन उद्भूषित. रोमकूपो भवति, तथा 'ग्रथित:' अअबद्धो 'मिथः' अन्योऽन्यं कथासु' स्वैरकथासु ममये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मिनवमरे 'ज्ञातपुत्रो' भगवान विशोको विगतहपश्च तान्मिथःकथाऽयबद्धान् मध्य
Lalu ५८ ॥ म्थोऽद्राक्षीद , एतान्यन्यानि चानुकलप्रतिकलानि परीपहोपसर्गरूपाण्युरालानि दृष्यधृष्याणि दुःखान्यस्मरन् गच्छति'