SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राजवृत्तिः (शीलावा.) उप०९ उद्देशक ॥५६६॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ आगमेस्सा अरहंता भगवन्तो जे य पवइंसु जे य पव्ययन्ति जे अ पव्वइस्सन्ति सव्वे ते सोवही धम्मो देसिअव्वोत्तिकह तित्थधम्मयाए एसाऽणधम्मिगत्ति एगं देवदूसमायाए पचासु वा पव्वयंति वा पव्वइस्सन्ति व"त्ति, अपि च-'गरीयस्त्वात्सचेलस्य, धर्मस्यान्यैस्तथागतः। शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥१॥"इत्यादि ॥ तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धि पटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतदर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कार्य' शरीरं "विज्ह.' काये प्रविचारं चक्रः, तथा मासशोणितार्थितयाऽऽरुह्य 'तत्र' काये 'ण'मिति वाक्यालङ्कारे, 'हिंसिंमु' इतश्चेतच विलुम्पन्ति स्मेत्यर्थः ॥ कियन्मानं कालं तद्देवदृष्यं भगवति स्थितमित्येतदर्शयितुमाह-तदिन्द्रोपाहिले वस्त्रं संवत्सरमेकं साधिक मासं 'जण रिकासित्ति यत्र त्यक्तवान् भगवान तस्थितकल्प इतिकृत्वा, तत ऊर्ध्व तद्वस्त्रत्यागात् परित्यागी, व्युत्सृज्य च तदन गारो भगवानचेलोऽभूदिति, तच्च सुवर्णवालुकानदीपूगहतकण्टकावलग्नं धिगजातिना गृहीतमिति ॥ किं च अदु पोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसो झायइ । अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥ ५॥ सयहिं वितिमिस्सेहिं इथिओ तत्थ से परिन्नाय । सागारियं न सेवेह य, से सयं पवेसिया झाइ ॥६॥ जे के इमे अगारन्था मोसीभावं पहाय से झाई। पुट्ठोवि नामिभासिंसु गच्छद नाइवत्तइ अंजू (पुट्ठो व सो अपुट्ठो व ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy