________________
भीआचाराजवृत्तिः शीलाङ्का
उप. ९ उद्देशका
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तत्रावधून नम्-अपूर्वकरणेन कम्र्मग्रन्थे भेदापादनं, तरच तोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादश सु पदेयायोज्या, तथा 'धूननं' भिन्न ग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं, कम्मप्रकृतेः स्तिबुकसङ्क्रमेण प्रकृत्यन्तागमनं, तथा 'विनाशनं शैलेश्यवस्थायां मामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्या कर्मा. नुदयलक्षणं विध्यापन, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यनन्तानुबन्धिक्षयप्रक्र मेण क्षायिकमम्पक्वापादनं, तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणास्थितिहासजननं, तथा 'भेदनं बादरसम्परायावस्थायां सञ्जवलनलोभस्य खण्डशो विधानं, तथा 'फेडणन्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रमतत्र यादिस्थानापादनं, तथा 'दहन' केवलि समुद्घातध्यानाग्निना वेदनीयस्य भम्ममाकरणं, शेषस्य च दग्धरज्जुतुल्यत्यापादनं, तथा 'धावन' शुभाध्यवसायान्मिथ्यान्वपुद्गलानां सम्यक्त्वभाव संजन नमिति, पताश्च कम्मणोऽवस्थाः प्रायश उपशमणिक्षपकणि केवलि समुद्घानशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तन्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावन्कथ्यते, इहासंयतसम्यग्दृष्टि देशविरतप्रमत्ताप्रमत्तानामन्यनगेऽन्यतग्योग वर्तमान आरम्भको भवति, तत्रापि दर्शनमतकमनेन क्रमेणोपशमयनि, तद्यथा-अनन्तानुबन्धिनश्चतुर, उपरितनलेश्यात्रि के च विशुद्धे माकागेपयोग्यन्तःकोटी कोटीस्थितिसत्कर्मा परिवर्तमानाः शुभप्रकृतीरेव बन्धन प्रतिममयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या ह्रासयन शुमानो चानन्तगुणवृद्धयाऽनुभाग व्यवस्थापयन पल्योपमासव्येयभागहीनमुनगेन धिनिबन्धं कुवन काणकालादाय पर्वमन्तम हुन विशुध्य
U CEI