________________
विमो. ८ उद्देशका ८
भीआचा
आयुःकालस्य यावन्मात्रं कालमायुः संसिष्ठते असौ आयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति रागवृत्तिः
पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसाय: स्वायुःकालान्तगः स्यादिति । तदेवं पादपो. (चौलाहा.
पगमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुन्यकक्षता पश्चार्द्धन दर्शयति
तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं तत्त्रयाणामपि परम-प्रधानमस्तीति 'ज्ञात्वा' अवधार्य 'विमोहान्यतरं॥५८४॥ हित'मिति विगतो मोहो येषु तानि विमोहानि-भक्तपरिझङ्गितमरण पादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य
तुन्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरत्तन्यबलत्वाद्यथावसरं विधेयं, इति अधिकारपरि
समाप्तौ ब्रवीमीति पूर्ववत् , नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमिति विमोक्षाध्ययनस्याष्टमोद्देशकः समाप्तः Bant-८॥ समाप्तं च विमोक्षाध्ययनमष्टममिति ॥ ८॥ ग्रन्थानं १०२० ॥
॥५८४॥