SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विमो. 6 श्रोत्राचा राजवृत्तिः शीला १५८०॥ प्यात्, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्मनादिका क्रियां कुर्यात्, तथा 'ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगादुष्प्रणिहितवाग्योगादार्तध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोगत्मानमुत्करेंद्-उत्क्रामयेत्, पापोपादानात्मानं उद्देशका ८ निवर्त्तयेदितियावत् , तत्र च धृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरः प्रवर्धमानशुमाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही | सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं न्याज्यमित्येवंकृताध्यवसाय: सर्वान् स्पर्शान्दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वैतरप्रोद्भतान् कर्मक्षयायोद्यतो मयैवैतदवा कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति न पुनजिघृक्षितं धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति ॥ १८॥ गत इङ्गितमरणाविका, साम्प्रतं पादपोपगमनमाश्रित्याहअनन्तरममिधास्य मानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततगे, न केवल भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थ:, आयततर इत्याङमिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततः, यदिवाऽयमनयोरतिशयेनातो-गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिगत्ततगे-दृढतरः स्याद्भवेत् , अत्रापि यदिङ्गितमरणे प्रव्रज्यासलेखनादिकमुक्तं तत्सर्व द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः 'एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मृर्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाछामांसशोणितोऽपि क्रोष्टुगृद्धपिपीलिकादि ॥ ५८०॥ मिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात-प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान व्युद्
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy