________________
॥५७९॥
दित्याह-यदि निषण्णस्यानिषण्णस्य वा. गात्रमङ्गः स्यात्, ततः परिकामेत-चङ्कम्याद् यथानियमिते देशेऽकृटिलया गत्या गतागतानि कुर्यात, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेव, 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात तद्यथा-निषण्णो वा पर्यक्रेण वा अर्द्धपर्यङकेण वोरकूटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, तत्राप्युत्तानको वा पाच शायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किंच
आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज, वितहं पाउरे सए ॥ १७॥ जओ वज्जं समुप्पज्जे, न तत्थ अवलम्बए । तर उक्कसे अप्पाणं, फासे तत्थडहियासए ॥१८॥ अयं चाययतरे सिया, जो एवमणपालए। सव्वगायनिरोहेऽवि, ठाणाओ नवि उन्भमे ॥ १९॥ अयं से उत्तमे धम्मे, पुव्वहाणस्स पग्गहे। अचिरं
पडिलेहित्ता, विहरे चिट्ठ माहणे ॥२०॥ 'आसीन: आश्रितः कितन-मरणम् , किंभूतम् -'अनीदृशम् अनन्यपशमितरजनदुरध्यक्सेयम्, तथाभूतश्च कि कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोला-घुणकीटकास्तेषामावासः कोलावासस्तमन्तपुंणक्षतमुद्देहिकानिचितं वा 'समासाद्य' लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तु रहितमवष्टम्भनाय प्रादुरेषयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुपिरमन्वेषयेत् ॥ १७ ॥ इङ्गितमरणे चोदनामभिधाय यनिषेध्यं तदर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वजवदन-गुरुत्वाकर्म अवध वा-पापं वा तत्समुत्पद्यत-प्रादु
५७९.