SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीआचागङ्गवृत्ति: श्रीठाङ्का. # ५७६ ॥ वज्जं पडोयारं, विजहिजा तिहा तिहा ॥ १७ ॥ संसर्पन्तीति संसर्पकाः- पिपीलिका क्रोष्ट्रादयो ये प्राणाः- प्राणिनो ये चोद्धर्वचरा - गृध्रादयो ये चाधवराः बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांच प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिर्न क्षणुयात् न हन्यात् न च भक्ष्यमाण शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥ ९ ॥ किं च-प्राणाः - प्राणिनो देहं मम (वि) हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेद्दाशिनस्तानन्तरायभयान निषेधयेत् तस्माच्च स्थानान्त्राप्युद्भ्रमेत्-नान्यत्र यायात्, किंभूतः सन् ? - आश्रवैः - प्राणातिपातादिभिर्विषय कषायादिभिर्वा 'त्रिविक्तैः' पृथग्भूतैरविद्यमानैः शुभाभ्यवसायी तैर्भश्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यवतत्कृत्रां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत ॥ १० ॥ किं च - ग्रन्थैः सबाह्याभ्यन्तरैः शरीरगगादिभिः 'विविक्तैः' त्यक्तैः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टेरात्मानं भावयन् धर्म्मशुक्लध्यानान्यतरोपेतः 'आयु:कालस्य' मृत्युकालस्य 'पारगः' पारगामी स्यात् यावदन्त्या उच्छ्वामनिश्वासास्ताव तद्विदध्याद्, एतन्मरण विधानकारी सिद्धि त्रिविष्टपं वा प्राप्नुयादिति गतं भरतपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्द्धादिनोच्यते - तद्यथा - 'प्रगृहीनतरकं चेदं प्रकर्षेण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततर कम्, 'इदमिति वक्ष्यमाणमङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गित प्रदेश संस्तारकमात्र विहाराभ्युपगमाच्च विशिष्टतरधृतिसंहनाद्युपेतेन प्रकर्षेण गृह्यत इति, कस्यैतद्भवति ९-द्रव्यं संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य विमो०८ | उद्दे शका ८ ॥ ५७६ .
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy