SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्री श्राचागङ्गवृत्तिः (शीलाङ्का. ॥ ५७४ ।। मज्झत्थोनिज्जरापेहो, समाहिमणुपालर । अन्तो बहिं विऊस्सिज्ज, अञ्झत्थं सुडमेसए ॥ ९ ॥ जं किंचुधक्कमं जाणे, आऊखेमस्समप्पणो । तस्सेव अन्तरजाए. विष्पं सिक्खिज्ज पण्डिe || ३ || गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्यपाणं तु विन्नाय, तणाई' संथरे मुणो ॥ ७ ॥ अनाहारो तुयहिज्जा, पुट्टो तत्थहियासए | नाहवेलं उचच्चरे, माणुस्सेहि विपुवं ॥ ८ ॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षनया मध्यस्थो निर्जरामपेक्षितु शीलनम्येति निर्जगपेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत् - जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्मम्-अन्त करणं तच्छुद्धं सकलद्वन्द्वोपरमा द्विस्रोतसिका रहितमन्वेषयेत् प्रार्थयेदिति ॥ ५ ॥ किं च - उपक्रमणमुपक्रमः - उपायस्तं यं कश्चन जानीत, कस्योपक्रमः ? - 'आयुः क्षेमम्य' आयुषः क्षेमं सम्यकूपालनं तस्य, कम्य सम्बन्धि तदापुः १ - आत्मनः, एतदुक्तं भवति - आत्मायुषो यं चेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो - बुद्धिमान, 'तस्यैव' संलेखनाकालस्य 'अन्तरडाएत्ति अन्तःकालेऽर्द्धमंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात आतङ्क आशुजीवितहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेपणीयविधिनाऽभ्यङ्गादिकं विदध्यात् पुनरपि संलिखेत, यदिवाऽऽत्मनः आयुःक्षेमस्य - जीवितस्य यत्किमप्युपक्रमणम् - आयुः पुद्गलानां संवर्त्तनं मनुपस्थितं तज्जानीत, ततस्तस्यैव विमो. ८ उह शकः ८ ।। ५७४ १
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy