________________
विमो. उद्देशका
अणुपुब्वेण विमोहाई', जाई धोरा समासज्ज । वसुमन्तो मइमन्तो, सवं नच्चा श्रीआवा.
अणेलिसं ॥१॥ दुविहपि विइत्ता णं, बुद्धा धम्मस्स पारगा। अणुपुब्वीइ सङ्घाए, राङ्गवृत्तिः
आरम्भाओ तिउद्दई (कम्मुणाओ तिअट्टई) ॥ २॥ कसाए पयण किच्चा, अप्पाहारे (शीलाङ्का.)
तितिक्खए । अह भिक्खू गिलाइज्जा, आहारस्सेव अन्तियं ॥३। जीवियं नाभिकविजा,
मरणं नोवि पत्थए । दुहोऽविन सजिजा. जीषिए मरणे तहा ।। ४ ।। आनुपूर्वी-क्रमः, तद्यथा-प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्त्या यान्यभिहितानि, कानि पुनस्तानि ?-'विमोहानि' विगतो मोहो येषु । येषां वा येभ्यो वा तानि तथा-भवतपरिझङ्गितमग्णपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराः-प्रक्षोभ्याः
समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः-हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्व' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिक मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यसदृशम्-अद्वितीयम , सर्व ज्ञात्वा सम धिमनुपालयेदिति ॥१॥ किं च -द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं | च तद्विदित्वा--आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपि बाह्य शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, ''मिति वाक्यालङ्कारे, के विदित्वा ?-'बुडा' अवगततत्त्वा धर्मास्य--श्रुतचारित्राख्यस्य पारगा:--सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिन: 'आनुपूा ' प्रव्रज्यादिक्रमेण