________________
.५७१
चिचाणं भेउरं कायं संविहुणिय विस्वरूवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थघि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहायपणं
हियं मुहं खमं निस्सेसं आणुगामियं तिबेमि ॥ सू०२२६ ॥ इति सप्तम उद्देशकः ॥८-७॥ णमिति वाक्यालङ्कारे, यस्य भिदोरेवंभूतो-वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-ग्लायामि खन्वहमित्यादि यावतणानि संस्तरेत , संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह-अत्रापि समये--अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुश्चनप्रसारणोन्मेषनिमेषादिकम् , तथेरणमीर्या तां च सूक्ष्मा कायवाग्गा मनोगतां वाऽ
प्रशस्त प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्याद्यनन्तरोद्देशकबन्नेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाBध्ययनस्य सप्तमोद्देशकः समाप्तः ॥ ७ ॥
--
--
॥ अथ अष्टमाध्ययने अष्टमोद्दशकः ॥ उक्तः सप्तमोद्दे शका, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोई शकेषु रोगादिसम्भवे कालपर्यायागतं परिज्ञङ्गितमरणपादपोपगमन विधानमुक्तम् , इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिस्त्रमुच्यते
॥ ५७१॥