________________
श्रीआचागङ्गवृत्तिः शालाङ्का.
॥५७० ॥
भोगाधिकेन यथेषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तम् , तद्यथा-पञ्चसु प्राभृतिकासु अग्रहः द्वयोरभिग्रहः
विमो. : तथा यथापरिगृहीतेनात्मार्थ स्वीकृतेनाशनादिना निर्जराममिकाक्षय साधम्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमा
18 उद्देशकः प्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्यं समनोज्ञस्य करणायउपकरणार्थ वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्गृह्णाति । तथाऽपरं दर्शयितुमाह-वाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकाइ क्ष्य साधम्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि-अभिलाषष्यामि, यो वाऽन्यः साधम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि--यथा सुष्टु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नदृष्टिमुखेन तथा मनसा चेति, किमित्येवं करोति ?--लाघविकमित्यादि, गतार्थ ॥ तदेवमन्यतराभिग्रहवान् भिक्षरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह
जस्स णं भिक्खस्स एवं भवइ-से गिलामि खल अहं इमम्मि समए इमं सरीरगं अणपुव्वेणं परिवहितए, से अणपुव्वेणं आहारं संवहिन्जा २ कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाइ' जाइला जाव सन्थरिजा, इत्यपि समा कायं च जोग च ईरियं च पच्चकवाइजा, तं सच्चं सच्चावाई और निन्ने छिन्न कहंकहे आइयडे अणाईए