________________
श्रीआचा
राङ्गवृत्तिः
(शोलाङ्का.)
॥ ५६४ ॥
विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भैरवमणुचिन्ने तत्थावि तस्स कालपरियार जाव अणुगामियं तिबेमि ॥ सू० २२२ ॥ इति षष्ठ उद्देशकः ।। ८-६ ॥
प्रतिबुद्धयादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यत इति नकरें, पशुप्राकारबद्धं खेटं, तुल्लकप्राकारवेष्टितं कटं, अर्द्धतीयगव्यृतान्तर्ग्रामरहितं मडम्बं पत्तनं तुद्विधा -- जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुखं' जलस्थलनिर्गमप्रवेशं यथा मरुच्छं ताम्रलिप्ती वा 'आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्नि वेशः' यात्रासमागतजनात्रासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः एतेष्वेतानि वा प्रविश्य तृणानि याचेत ततः किमित्याह संस्तारकाय प्रासुकानि दर्भवीरणादिकानि कचिद्ग्रामादौ तृणस्वामिनमशुपिराणि तृणानि याचित्वा स तान्यादाय कान्ते - गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं - रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तद्दर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदन्पाण्डं तस्मिन, अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यम्मिन तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा तथा अल्पानि हरितानि-दुर्गाप्रवालादीनि यत्र तत्तथा, तथापावस्यायेनोपरितनावश्यायविवर्जिते तथाऽल्पोद के भौमान्तरिचोद कर रहते, तथोत्तिङ्गपन कोदकमृत्तिकासन्तानरहिते, तत्रोनिङ्गः- पिपीलिकामन्तानकः पनको भृम्यादावुद्धिविशेषः उदकमृत्तिका - अचिरा कायाद्रीकृता
܀܀܀܀܀
विमो० ८ उद्देशकः ६
॥ ५६४ ॥