SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ मलेखनावसरे इत्यतम्तान प्रतनन कृत्वा मम्यगाहिता- व्यवस्थायिता अचा- शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चा-लेश्या सम्यगाहिना--जनिता लेश्या यन स ममाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः यदिवाऽर्चा- क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता--उपशमिताऽर्चा येन स तथा, 'फल' कर्मक्षयरूपं तदेव फलकं तेन पदि--संसारभ्रमणरूपायामर्थः--प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वाम्यादिमिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यापत्वात 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भृतः प्रतिदिनं साकारभक्तपत्याख्यायी बलवति गंगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्ताःशरीरमन्तापरहितो धृतिमंहननायुपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ॥ कथं कुर्यादित्याह अणुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंब वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणि वा तणाई जाइजा तणाई' जाइना से तमायाए एगतमवकमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए. अप्पोसे अप्पोदर अप्पुत्र्तिगपणगदगमट्टियमकडासंताणए पडिलेहिय २ पमन्जिय २ तणाई' संथरिजा, तणाई संथरित्ता इत्यवि समए इत्तरिय कुज्जा, त सच्चं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयडे अणाईए चिच्चाण भेउरं कायं संविद्वय
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy