________________
श्रीआचारावृत्तिः शीलाका.)
विमो.. उदेशका
.५६२॥
जाणियाति ॥ तस्य चान्तप्रान्त शितयाऽपचितमसिशोणितस्य बरदस्थिसन्ततेः क्रियाऽवसोदत्कायचेष्टस्य शरीरपरित्याग-- बुद्धिः स्यादित्याह
" जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इममि समए इम सरी' रगं अणुपुब्वेण परिवहित्तए, से अणपुग्वेणं आहारं संवहिज्जा, अणपुव्वेणं आहारं
संवहिता कसाए पयणुए किचा समाहियच्चे फलगावयही उडाय भिक्खू अभिनि- -- - वुडच्चे ॥ सू० २२१ ॥ 'णम' इति वाक्यालङ्कारे यस्यैकत्वभावनामावितस्य भिक्षोराहारोपकरणलाघवं गतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छन्दार्थे तच्छन्दोऽपि वाक्योपन्यासार्थे, 'च: शब्दसमुच्चये 'खलु' अवधारणे, अहं चास्मिन् 'समये' अवसरे संयमानमरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूमतपोभिाभिनिष्टप्तं शरीरकमानुा -यथेष्टकालावश्यकक्रियारूपया परिवोढुं नालमहं क्रियासु व्यापारयितुम , अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स. मिक्षगनुपूर्ध्या--चतुर्थषष्ठाचाम्लादिकया आहार
'संवर्सयेत' संक्षिपेत न पुनदिशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेग्भावाद्, अतस्तकालयोग्ययाऽऽनुपूर्व्या द्रत्यसंलेखनार्थमाहारं निरुन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाहषष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूाऽऽहारं संवर्यं कषायान् प्रतनून कृत्वा सर्वकालं. हि कषायतानवं विधेयं विशेषतस्तु