SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः शीलाका.) विमो.. उदेशका .५६२॥ जाणियाति ॥ तस्य चान्तप्रान्त शितयाऽपचितमसिशोणितस्य बरदस्थिसन्ततेः क्रियाऽवसोदत्कायचेष्टस्य शरीरपरित्याग-- बुद्धिः स्यादित्याह " जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इममि समए इम सरी' रगं अणुपुब्वेण परिवहित्तए, से अणपुग्वेणं आहारं संवहिज्जा, अणपुव्वेणं आहारं संवहिता कसाए पयणुए किचा समाहियच्चे फलगावयही उडाय भिक्खू अभिनि- -- - वुडच्चे ॥ सू० २२१ ॥ 'णम' इति वाक्यालङ्कारे यस्यैकत्वभावनामावितस्य भिक्षोराहारोपकरणलाघवं गतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छन्दार्थे तच्छन्दोऽपि वाक्योपन्यासार्थे, 'च: शब्दसमुच्चये 'खलु' अवधारणे, अहं चास्मिन् 'समये' अवसरे संयमानमरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूमतपोभिाभिनिष्टप्तं शरीरकमानुा -यथेष्टकालावश्यकक्रियारूपया परिवोढुं नालमहं क्रियासु व्यापारयितुम , अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स. मिक्षगनुपूर्ध्या--चतुर्थषष्ठाचाम्लादिकया आहार 'संवर्सयेत' संक्षिपेत न पुनदिशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेग्भावाद्, अतस्तकालयोग्ययाऽऽनुपूर्व्या द्रत्यसंलेखनार्थमाहारं निरुन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाहषष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूाऽऽहारं संवर्यं कषायान् प्रतनून कृत्वा सर्वकालं. हि कषायतानवं विधेयं विशेषतस्तु
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy