________________
से भिक्खू पा भिक्खुणी वा असणं वा ४ आहारेमाणे नांवामाओ हणयाओ दाहिणं हणयं संचारिजा आसाएमाणे, दाहिणाओ वामहणयं ना संचारिजा आसाएमाणे, (आदायमाणे) से अणासायमाणे लावियं आगममाणे तवे से अभिसमन्त्रागए भवई, जमेयं भगषया पवेइयं नमेवं अभिसमिचा सव्वओ सम्वत्ताए सम्मत्तमेव समभि
जाणिया। सू० २३०॥ __ 'स' पूर्वव्यावणितो भिक्षु' साधुः साध्वी चा अशनादिकमाहारसुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्न ग्रहणेषणाशुद्धं च गृहीतं सढङ्गारिताभिधूमितवजमाहाग्येत् , त्योश्चाङ्गारिताभिधृमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति-स भिक्षुराहारमाहारयनो वामतो हनुतो दक्षिणा हनु रसोपलब्धये सञ्चारयेदास्वादयत्रशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन् , तत्सञ्चारास्वादनेन हि सोपलब्धौ गगद्वेषनिमित्ते अङ्गारितत्वाभिधृमितत्वे स्यातामतो यत्किञ्चिदप्यास्वादनीयं नास्वादयेत् , पाठान्तर वा 'आढायमाणे आदरखानाहारे मूञ्छितो गृद्धो न सञ्चारयेदिति, इन्वन्तरसङ्क्रमवदन्यत्रापि नास्वादयेदिति दर्शयतिसह्याहार चतुर्विधमप्याहारयन् रामद्वेषौ परिहरसास्वादयेदिति, तथा कुश्विनिमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति । किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितो भवति, एवं च तपः 'से तस्य मिझोरभिसमन्वागतं भवतीत्यादि गतार्थ यावत 'सम्मत्तमेव सममि