SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विमो. उद्देशक श्रीआचागङ्गवृत्तिः (शीलाङ्का. ५६.0 स्पादिति दर्शयितुमाह जस्स णं भिक्खुस्स एव भवइ--एगे अहमंसि, न मे अस्थि कोइ, न याहमवि कस्सवि, एव से एगागिणमंव अप्पाणं समभिजाणिज्जा, लावियं आगममाणे तवे से अभि समन्नागए भवइ जाव समभिजाणिया ॥ सू० २१९॥ 'णम्' इति वाक्यालङ्कारे, यस्य मिक्षाः 'एवमिति वक्ष्यमाणं भवति, तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकतत्वेन द्वितीयोऽम्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्--अन्तरात्मानं सम्यगमिजानीयात, नास्यात्मनो नाकादिदुःखत्राणतया शरण्यो द्वितीयोऽम्तीत्येवं संदधानो यद्यद्रोगादिकमुफ्तापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आह -लावियमित्यादि, चतुथोशिकवद्गतार्थ, यावत् | 'सम्मत्तमेव समभिजाणिय'त्ति ॥ इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खल तव अट्टाए असणं वा ४ वत्थं वा पडिग्गहंवा कंबलं वा पायपुछणं वा पाणाई भूयाई जीवाई सत्ताइ समारंभ समुद्दिस्स कीयं पामिच्च अच्छेज्नं अणिसिडं आहह चेएमि' इत्यादिना ग्रन्थेनेति, तथानन्तरोद्देशके ग्रहणेषणा प्रतिपादिता, "सिया य से एवं पयंतस्सवि परो अभिहडं असणं वा ४ आहह दलएज्जा" इत्यादिना ग्रन्थेन, ततो ग्रासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह XXX.03.0.0.. . ॥ ५६.॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy