________________
वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात् , 'तत्रापि' मक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोवापि नानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात , समिक्षस्तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारक: -कर्मक्षयविधायीति । उद्देशकार्थमुपसञ्जिही राह-सर्व पूर्ववद् । विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः ॥ ८-५ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
. ॥ अथ अष्टमाध्ययने षष्ठोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायममिसम्बन्धः--इहानन्तरोद्देशके ग्लानतया मक्तप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिक्लोपेत- एकत्वभावनां भावयबिङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायात-. म्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम
जे भिक्खू एगेण वत्येण परिवुसिए पाइपिईएण, तस्स णं नो एवं भवइ-बिइयं वत्यं जाइस्सामि, से अहेसणिज वत्थं जाइज्जा अहापरिग्गहियं पत्थं धारिखा जाव गिम्हे परिवन्ने आहारपरिजुन्नं वत्थं परिहविज्जा २त्ता अदुआ एगसाडे अदुवा अचेले
लावियं आगममाणे जाव सम्मत्तमेव समभिजाणीया ॥ सू०२१८॥ गतार्थ ॥ तस्य च मिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयतः परिकम्मितमतेलघुकर्मतया एकत्वभावनाऽव्यवसायः
॥५५
॥