SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ . . श्रोआचा रावृत्तिः शीलावा.) उद्देशक ॥५५८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ द्विशेषदर्शनार्थः, खल' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्त:-अनभिहितः प्रतिज्ञाम्य-वैयावृत्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाक्ष्य साधम्मकस्य वैयावृत्यं कुर्या, - किमर्थ ?-'करणाय' तदुपकरणाय तदुपकागयेत्यर्थः, तदेवं प्रतिज्ञा परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात् , न पुनः प्रतिज्ञामिति सूत्रभावार्थः। इदानीं प्रज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह- एकः कश्चिदेवम्भूतां प्रतिज्ञा गृह्णाति, तद्यथा-ग्लानम्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहतमानीनमाहारादिक स्वादयिप्यामि--उपमोच्य, एवम्भूता प्रतिज्ञामाहत्य--गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहूत्य--प्रतिज्ञा गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहागदिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूता, तद्यथानापरनित्तिमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपर माहृत्य--प्रतिज्ञामेवम्भृता, तद्यथानान्वीक्षिप्येऽपरनिमित्तमाहारादिकं नाप्यातमन्यन स्वादयिष्यामीति ४, एवम्भूता च नानाप्रकारे प्रतिज्ञा गृहीत्वा कुतश्चिद् ग्नायमानोऽपि जीवितपरित्यागं कुर्यात् , न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दयितुमाह-एवम् उक्तविधिना 'स' भिक्षुरवगततत्त्वः शरीगदिनिपिपासुः यथाकीर्तितमेव धर्मम्-उक्तस्वरूपं सम्यगर्गामजानन--आसेवनापग्ज्ञिया आमेवमानः, नथा लापविकमागमयनित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः कषायो. पशपाच्छान्तो वा अनादिसंसारपर्यटनाद् विरतः सायद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्या:-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुममाहृतलेश्यः, एवम्भृतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातकेन ܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy