________________
आहडं च नो साइन्जिस्सामि ४ एवं से अहाकिहियमेव धम्मं समभिजाणमाणे संते। विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणगामियं तिमि ॥ सू० २१७॥ ..
॥ इति पञ्चम उद्देशकः ॥ ८-५॥ णम्' इति वाक्यालकारे यस्य मिझोः परिहारविशुद्धिकस्य यथालन्दिकस्य पाऽय--वक्ष्यमाणः 'प्रकल्प: आचारो भवति, तद्यथा--अहं च खलु 'चः'समुच्चये 'खल: वाक्यालकारे अहं क्रियमाणं वैयावृत्यमपरैः 'स्वादयिष्यामि अभिलषिष्यामि, किम्भृतोऽहं ?--प्रतिज्ञप्तो-वैयावृत्त्यकरणायापरैरुक्त:- अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कर्म इति, किम्भूतः परः ?--अप्रतिज्ञप्तः अनुक्तैः, किम्भूतोऽहं--ग्लानो--विकृष्टतपसा कर्तव्यताऽशक्तो वातादिक्षोमेण वा | ग्लान इति, किम्भूतैरप?--अग्लान:-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिक: करोति कम्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति--निर्जराम् 'अभिकाक्ष्य' उद्दिश्य 'साधम्मिको सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्प:--आचारः स्यात् स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जह्यात् , न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह-प: समुच्चये अपिशब्दः पुनःशब्दार्थे, सच पूर्वस्मा
॥५५७५