SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रोत्राचा रावृत्तिः शीलाहा.) विमो.४ उद्देशकः । न खन्वेतन्ममाभिहृतमभ्याहृतं च कल्पते अशनं भोक्तु पानं पातुमन्यद्वैतत्तकारमाधाकादिदोषदुष्टं न कन्पते, इत्येवं तं गृहपतिं दानायोधतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खु केइ गाहावई उपसंकमित्त बूया-- आउसंतो समणा ! अहानं तव अट्ठाए असणं वा ४ अभिहड दलामि, से पुव्बामेव जाणेजा--आउसंतो गाहावई ! जन्नं तुम मम अहोए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पड एयप्पगारं असणं वा ४ भोतए वा पायए वा, अन्ने वा तहप्पगारे"त्ति, कण्ठ्यं, तदेवं प्रतिषिद्धोऽपि श्रावकसज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत् , तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुन चापरं कश्चन ब्रवीति तदस्मै प्रतिपिद्धोऽप्यहं केनचिच्छबना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ ॥ ५५ ॥ जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खल पडिप्रत्तो अपडिबसेहिं गिलाणो अगिलाणेहिं अभिकंग्व साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खल अप्पडिनको पटिन्नत्तस्स अगिलाणो गिलाणम्स अभिकख साहम्मियस्स कुज्जा वेगावडिय करणाए आहङ्क परिन्नं अणुस्विस्सामि आहडं च साइनिस्सामि १, आहहु परिन्नं आणविग्वस्सामि आहडं च नो साइनिस्सामि २, आहहु परिनं नो • भाणविखस्सामि आहडं च साइजिस्सामि ३, आहट्ट परिन्नं नो आणक्खिस्सामि ॥ ५५३।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy