SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ॥ ५५५ मित्त वूया आउसंतो समणा ! अहणणं तव अट्टाए असणं वा ४ अभिह दलामि, से पुवामेव जाणंजा आउसंती गाहावर्ड ! जन्नं तुमं मम अट्ठा असणं वा ४ अभिहर्ड सिणोय खलु से रुप्प एयप्पगारं असणं वा ४ भोत्तए वा पायए वा अन्ने वा तहप्पगारे) ॥ सू० २१६ ॥ तत्र त्रिकम्पपर्युषितःस्थविरकल्पिको जिनकल्पिको वा स्थात्, कल्पद्वयपर्युषितस्तु नियमाज्जिन कल्पिक परिहारविशुद्विकयथालन्दिकप्रतिमाप्रतिपन्न नामन्यतमः अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिन कन्पिकादिर्द्वाभ्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिक इत्याभ्यां कन्याभ्यां पर्युषितः संयमे व्यवस्थितः किम्भूताभ्यां कल्पाभ्यां १--पात्रवृतीयाभ्यां पर्युपित इत्याद्यनन्तरोद्दे शकवन्नेयं यावत् 'नालमहमंसित्ति स्पृष्टोऽहं वातादिभी रो 'अचल' असमर्थ : 'नाल' न समर्थोऽस्मि गृहाद्गृहान्तरं सङ्क्रमितु, तथा भिक्षार्थं चरणं चर्या मिक्षाचर्या तद्गमनाय 'ना' न समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पा भक्तिरसार्द्रहृदयोऽभिहृतं - जीवोपमर्दनिवृतं, किं तद् ? - अशनं पानं खादिमं स्वादिमं चेत्यारादाहृत्य तस्मै साधवे 'दलएज्ज'त्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याह-स जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव - आदावेव 'आलोचयेत्' विचारयेत्, कतरेणोद्गमादिना दोषेण दुष्टमेतत् १ तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत्, तद्यथा-- आयुष्मन् गृहपते ! ॥ ५५५॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy