SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ विमो. ८ श्रीआचारावृत्तिः शीलाढा. उदेशका ५ ॥ ५५४ ॥ ॥ अथ अष्टमाध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणं गाईपृष्ठादिक- मुपन्यस्तम् , इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् जे भिक्ख दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स णं नो एवं भवइ--तइयं वत्थ जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइजा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिजा-उवाइक्कते खल हेमन्ते गिम्हे पडिवणे, अहापरिजुन्नाइ' वत्थाइं परिहविजा, अहापरिजुनाई परिहवित्ता अदुवा संतरुत्तरे अदुवा ओम चेले अदुवा एगसाडे अदुवा अचेले लावियं आगममाणे नवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिचा सवओ सव्वत्ताए सम्मेत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवह--पुट्ठो अबलो अहमंसि नालमहमसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहट्ट बलइज्जा, से पुवामेव आलोइजा--आउसंतो! नो खल मे कप्पइ अभिहर्ड असणं ४ भुत्तए चा पायए वा अन्ने वा एयप्पगारे (तं भिक्खू के गाहावई उवसंक ॥५५४॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy