SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥ ५५१ ܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ णाणं निग्गंधाण अचेलगत्ते पसत्ये भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए स्वे त लाघवे पसत्थे ४ विउले इंदियनिग्गहे ५" ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह जमेयं भगवया पवेइयं तमेव अभिसमिधा सव्वओ सव्वत्ताए सम्मत्तमेव सम. भिजाणिजा ॥ सू० २१४॥ यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां 'समभिजानीयात्' आसेवनापरिक्षया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणणं अप्पाणणं के अकरणयाए आउहे तवस्सिणो हुतं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणगामियं तिबेमि ॥ सू० २१५॥ इति चतुर्थ उद्देशकः ॥ ८-४॥ 'गम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खन्वहमस्मि रोगातकै शीतस्पर्शादिभिर्वा स्त्र्याधुपसगैर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षं कत्तुं श्रेयो 'नालं' न समर्थोऽहमस्मि,
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy